________________ 870 ] [ काव्यषट्कं चिह्निताः कतिचिद्देवैः प्राच: परिचयादमी / अन्ये न केचनाचूडमेनःकञ्चुकमेचकाः // 35 / / तत्रोद्रूर्ण इवार्णोधौ सैन्येऽभ्यर्णमुपेयुषि / / कस्याप्याकर्णयामासुस्ते वर्णाकर्णकर्कशान् // 36 / / 5 ग्रावोन्मज्जनवद्यज्ञफलेऽपि श्रुतिसत्यता / / का श्रद्धा तत्र धीवृद्धा: ! कामाध्वा यत्खिलीकृत: / / 37 / / केनापि बोधिसत्त्वेन जातं सत्त्वेन हेतुना / यद्वेदमर्मभेदाय जगदे जगदस्थिरम् / / 38 / / अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्डकम् / 10 प्रज्ञापौरुषनिःस्वानां जोवो जल्पति जीविका / / 39 / / शुद्धिवंशद्वयीशुद्धौ पित्रो: पित्रोर्य देकश: / तदानन्तकुलादोषाददोषा जातिरस्ति का / / 40 / / कामिनीवर्गसंसर्गर्न क: संक्रान्तपातकः / नाश्नाति स्नाति हा मोहात्कामक्षामव्रतं जगत् / / 41 / / ईय॑या रक्षतो नारोधिकूलस्थितिदाम्भिकान् / स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षत: / / 42 / / परदारनिवृत्तिर्या सोऽयं स्वयमनाहतः / अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना / / 43 / / गुरुतल्पगतौ पापकल्पनां त्यजत द्विजाः ! / येषां वः पत्युरत्युच्चैर्गुरुदारग्रहे ग्रहः / / 44 / / पापात्तापा मुदः पुण्यात्परासोः स्युरिति श्रुतिः / वैपरीत्यं द्रुतं साक्षात्तदाख्यात बलाबले // 45 / / संदेहेऽप्यन्यदेहाप्तेविवयं वृजिनं यदि / त्यजत श्रोत्रियाः ! सत्रं हिंसादूषण संशयात् / / 46 // 25 यस्त्रिवेदीविदां वन्द्यः स व्यासोऽपि जजल्प वः / रामाया जातकामायाः प्रशस्ता हस्तधारणा // 47 //