________________ 68 ] [ काव्यषट्के (1) रघुवंशम् इत्थंगते गतघणः किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन / एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुमनुगन्तुमनाः सदारः / / 81 // प्राप्तानुगः सपदि शासनमस्य राजा संपाद्य पातकविलुप्तधृतिनिवृत्तः / अन्तनिविष्टपदमात्मविनाशहेतुं __ शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः / / 82 / / // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये मृगयावर्णनो नाम नवमः सर्गः / / 9 / / // 10 // दशमः सर्गः॥ पृथिवी शासतस्तस्य पाकशासनतेजसः / किंचिदूनमनूनद्धेः शरदामयुतं ययौ / / 1 / / ( अनुटुब् ) न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् / सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् / / 2 / / अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः। . प्रङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः // 3 // ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः / आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः / / 4 / / तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् / अभिजग्मुनिदाघार्ताश्छायावृक्षमिवाध्वगाः / / 5 / / . ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः / अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेहि लक्षणम् / / 6 / / भोगिभोगासनासीनं ददृशुस्तं दिवौकसः / . 25 तत्फणामण्डलोदचिर्मणिद्योतितविग्रहम् / / 7 //