________________ (5) नैषधीयचरितम् :: षोडशः सर्गः ]. / 861 वृथेदमारम्भि तु सर्वतोमुख स्तथोचितः कर्तुमिदंपिबस्तव // 60 / / सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव याचते / सखि ! त्वमस्मै वितर त्वमित्युभे मिथो न वादाद्ददतुः किलौदनम् / / 61 / / इयं कियञ्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् / ध्रुवं मनोज्ञा व्यतरद्यदुत्तरं मिषेण भृङ्गारधृतेः करद्वयी / 12 / अमोभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शर्करा / 10 हयद्विषद्बष्कयणोपयःसुतं सुधाह्रदात्पङ्कमिवोद्धृतं दधि / / 3 / तदन्तरन्तः सुषिरस्य बिन्दुभि . करम्बितं कल्पयता जगत्कृता / इतस्ततः स्पष्टमचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वताभृता // 64 / / ददासि मे तन्न रुचेर्यदास्पदं / न यत्र रागः सितयापि किं तया / इतीरिणे बिम्बफलं पलच्छला. . ___ददायि बिम्बाधरयारुचच्च तत् // 65 / / समं ययोरिङ्गितवान्वयस्ययो - स्तयोविहायोपहृतप्रतीङ्गिताम् / प्रकारि नाकूतमवारि सा यया विदग्धयाऽरजि तयैव भाववित् / / 66 / / सखी प्रति माह युवेङ्गितेक्षिणी _ क्रमेण तेऽयं क्षमते न दित्सुताम् / विलोम तद्व्यञ्जनमर्यते त्वया वरं किमस्मै न नितान्तमथिने // 67 / /