________________ 862 ] ( काव्यषटकं समाप्तिलिप्येव भुजिक्रियाविधेर्दलोदरं वतु लयालयोकृतम् / अलंकृतं क्षीरवटैस्तदश्नतां रराज पाकार्पितगैरिकश्रिया / 68 / चुचुम्ब नोर्वीवलयोर्वशी परं पुरोऽधिपारि प्रतिबिम्बितां विट: / पुनःपुनः पानकपानकैतवा ___ चकार तच्चुम्बनचुंकृतान्यपि // 6 // घनैरमीषां परिवेषकैर्जन रवर्षि वर्षोपलगोलकावली / चलद्भुजाभूषणरत्नरोचिषा धतेन्द्रचापैः श्रितचान्द्रसौरभा // 100 / / कियद्वहु व्यञ्जनमेतदर्प्यते ममेति तृप्तेर्वदतां पुन:पुनः / अमूनि संख्यातुमसावढौकि तै श्छलेन तेषां कठिनीव भूयसी / / 101 / / विदग्धबालेङ्गितगुप्तिचातुरी प्रवलिकोत्पाटनपाटवे हृदः / निजस्य टीका प्रबबन्ध कामुक: ___ स्पृशद्भिराकृतशतैस्तदौचितीम् // 102 / घृतप्लुते भोजनभाजने पुरः / स्फुरत्पुरंध्रिप्रतिबिम्बिताकृतेः / युवा निधायोरसि लड्डुकद्वयं __नखैलिलेखाथ ममद निर्दयम् // 103 / / विलोकिते रागितरेण सस्मितं ह्रियाथ वैमुख्यमिते * सखीजने / तदालिरानीय कुतोऽपि शार्करी. करे ददौ तस्य विहस्य पुत्रिकाम् / / 104 / / 25