________________ 64 ] [ काव्यषट्के (1) रघुवंशम् तत्प्राथितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति / श्यामीचकार वनमाकुलहृष्टिपातै तेरितोत्पलदलप्रकरैरिवाः // 56 / / लक्ष्यीकृतस्य हरिणस्य हरिप्रभाव: प्रेक्ष्य स्थितां सहचरी व्यवधाय देहम् / : आकर्णकृष्टमपि कामितया स धन्वी ____ बाणं कृपामृदुमनाः प्रतिसंजहार // 57 / / तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः ___ कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टि: / त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि // 58 / / उत्तस्युषः सपदि पल्वलपङ्कमध्या न्मुस्ताप्ररोहकवलावयवानुकीर्णम् / जग्राह स द्रुतवराहकुलस्य मार्ग सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः // 56 / / तं वाहनादवनतोत्तरकायमीष द्विध्यन्तमुद्ध तसटाः प्रतिहन्तुमीषुः / / नात्मानमस्य विविदुः सहसा वराहा वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु // 60 / / तेनाभिघातरभसस्य विकृष्य पत्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः / निभिद्य विग्रहमशोणितलिप्तपुङ्ख स्तं पातयां प्रथममास पपात पश्चात् // 61 / / प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा- . न्खड्गांश्चकार नृपतिनिशितैः क्षुरप्रैः / 25