________________ (5) नैषधीयचरितम् :: एकादशः सर्गः ]. [ 761 ___ 10 वैरिश्रियं प्रति नियुद्धमनाप्नुवन्यः . किंचिन्न तृप्यति धरावलयैकवीरः / स त्वामवाप्य निपतन्मदनेषुवृन्द स्यन्दीनि तृप्यतु मधूनि पिबन्निवायम् / / 111 / / तस्मादियं क्षितिपतिक्रमगम्यमान ____ मध्वानमैक्षत नृपादवतारिताक्षी / तद्भावबोधबुधतां निजचेष्टयैव ___ व्याचक्षते स्म शिबिकानयने नियुक्ताः।।११२।। भूयोऽपि भूपमपरं प्रति भारती तां .. त्रस्यच्चमूरुचलचक्षुषमाचचक्षे / एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मी मक्ष्णोः सुख्खं जनय खञ्जनमजुनेत्रे! // 113 / / एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः / यामागता दुरितपूरितचेतसोऽपि . पापं निरस्य चिरज विरजीभवन्ति / / 114 / / आलोक्य भाविविधिकर्तृकलोकसृष्टि. कष्टानि रोदिति पुरा कृपयैव रुद्रः / नामेच्छयेति मिषमात्रमधत्त यत्तां . संसारतारणतरीमसृजत्पुरी सः // 115 / / वाराणसी निविशते न वसुधरायां ... तत्र स्थितिमखभुजां. भुवने निवासः / तत्तीर्थमुक्तवपुषामत एव मुक्तिः स्वर्गात्परं पदमुदेतु मुदे तु कीहक् // 116 / / सायुज्यमृच्छति भवस्य भवाब्धियाद स्तां पत्युरेत्य नगरी नगराजपुत्र्याः /