________________ (5) नैषधीयचरितम् :: एकादशः सर्गः ] [ 777 10 आशीविषेण रदनच्छददंशदान __मेतेन ते पुनरनर्थतया न गण्यम् / बाधी विधातुमधरे हि न तावकीने पीयूषसारघटिते घटतेऽस्य शक्तिः / / 20 / / तद्विस्फुरत्फणविलोकनभूतभीतेः कम्पं च वोक्ष्य पुलकं च ततोऽनु तस्याः / संजातसात्विकविकारधिय: स्वभृत्या नृत्यान्न्यषेधदुरगाधिपतिविलक्षः // 21 / / तद्दशिभिः स्ववरणे फणिभिनिराशै निःश्वस्य तत्किमपि सृष्टमनात्मनीनम् / यत्तान्प्रयातुमनसोऽपि विमानवाहा ___ हा हा प्रतीपपवनाशकुनान्न जग्मुः / / 22 / / ह्रीसंकुचत्फणगणादुरंगप्रधाना तां राजसङ्घमनयन्त विमानवाहाः / संध्यानमद्दलकुलात्कमलाद्विनीय कलारमिन्दुकिरणा इव हासभासम् / / 23 / / देव्याभ्यधायि भव. भीरु ! धतावधाना भूमीभुजो ! भजत भीमभुवो निरीक्षाम् / पालोकितामपि पुनः पिबतां दृशैना ___ मिच्छापि गच्छति न वत्सरकोटिभिर्वः / / 24 / / लोकेश के शवशिवानपि यश्चकार शृङ्गारसान्तरभृशान्तरशान्तभावान् / पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन संक्षोभयन्वितनुतां वितनुर्मुदं वः // 25 / / पुष्पेषुणा ध्रुवममूनिषुवर्षजप्ति हुंकारमन्त्रबलभस्मितशान्तशक्तीन् / 25