________________ 766 ] [ काव्यषट्कं पत्रं क्व दातुं गुणशालिपूगं __क्व वादतः खण्डयितुं प्रभुत्वम् // 83 / / सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुभयीभविष्णु / तन्मत्स्यपद्माधुपलक्ष्यमाणं यत्पाणियुग्मं ववृते पुराणम् / / 14 / / आकल्पविच्छेदविवजितो यः स धर्मशास्त्रव्रज एव यस्याः / पश्यामि मूर्धा श्रुतिमूलशाली कण्ठस्थितः कस्य मुदे न वृत्तः // 85 / / ध्रुवौ दलाभ्यां प्रणवस्य यस्या स्तद्विन्दुना भालतमालपत्रम् / तदचन्द्रेण विधिविपञ्ची निक्वाणनाकोणधनु: प्रणिन्ये // 86 / / द्विकुण्डली वृत्तसमाप्तिलिप्याः करागुली काञ्चनलेखनीनाम् / कैश्यं मषीणां स्मितभा कठिन्याः काये यदीये निरमायि सारैः // 87 / / या सोमसिद्धान्तमयाननेव शून्यात्मतावादमयोदरेव / विज्ञान सामस्त्यमयान्तरेव साकारतासिद्धिमयाखिलेव / / 88 / / भीमस्तयागद्यत मोदितुं ते वेला किलेयं तदलं विषद्य / 20 मया निगाद्यं जगतीपतीनां गोत्रं चरित्रं च विचित्रमेषाम् / 89 / अविन्दतासौ मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे / अत्रावतीर्णा गुणवर्णनाय राज्ञां तदाज्ञावशगास्मि कापि // 6 // 25 तत्कालवेद्यैः शकुनस्वराद्यै राप्तामवाप्तां नृपतिः प्रतीत्य / ||30||