________________ (5) नैषधीयचरितम् :: दशमः सर्गः ] [ 767 / / 92 / / / / 93 // तां लोकपालैकधुरीण एष ___ तस्यै सपर्यामुचितां दिदेश // 91 / / दिगन्तरेभ्यः पृथिवीपतीना माकर्षकौतूहल सिद्धविद्याम् / ततः क्षितीशः स निजां तनूजां ___मध्येमहाराजकमाजुहाव दासीषु नासीरचरीषु जातं स्फीतं क्रमेणालिषु वीक्षितासु / स्वाङ्गेषु रूपोत्थमथाद्भुताब्धि मुद्धेलयन्तीमवलोककानाम् स्निग्धत्वमायाजललेपलोप सयत्नरत्नांशुमृजांशुकाभाम् / नेपथ्यहारद्यतिवारिवति स्वच्छायसंच्छायनिजालिजालाम् // 64 / / 55 विलेपनामोदमुदागतेन तत्कर्णपूरोत्पलसर्पिणा च / रतीशदूतेन मधुव्रतेन कर्णे रहः किंचिदिवोच्यमानाम् / 95 / / विरोधिवर्णाभरणाश्मभासां ___ भल्लाजिकौतूहल मोक्षमाणाम् / स्मरस्वचापभ्रमचालिते नु ध्रुवौ विलासाद्वलिते वहन्तीम् // 66 / / सामोदपुष्पाशुगवासिताङ्गी किशोरशाखाग्रशयालिमालाम् / वसन्तलक्ष्मीमिव राजभिस्तैः कल्पद्रुमैरप्यभिलष्यमाणाम् 25 तावदातारुणनीलभासां देहोपदेहात्किरणैर्मणीनाम् / गोरोचनाचन्दनकुङ्कुमैणनाभीविलेपान्पुनरुक्तयन्तीम् / / 8 / / / / 7 / /