________________ (5) नैषधीयचरितम् :: दशमः सर्गः ] [ 765 // 77 // यस्याः समस्तार्थनिरुक्तिरूपै निरुक्तिविद्या खलु पर्यणसीत् // 76 / / जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वमभूद्यदोयम् / श्लोकार्धविश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्नमध्यम् असंशयं सा गुणदीर्घभाव कृतां दधाना वितति यदीया। विधायिका शब्दपरम्पराणां किं चारचि व्याकरणेन काञ्ची // 78 / / स्थितैव कण्ठे परिणम्य हार ____लता बभूवोदिततारवृत्ता। ज्योतिर्मयी यद्भजनाय विद्या मध्येऽङ्गमकेन भृता विशङ्के / / 6 / / 15 अवैमि वादिप्रतिवादिगाढस्वपक्षरागेण विराजमाने / ते पूर्वपक्षोत्तरपक्षशास्त्रे रदच्छदौ भूतवती यदीयौ / / 80 / / ब्रह्मार्थकर्मार्थकवेदभेदा विधा विधाय स्थितयात्मदेहम् / चक्रे पराच्छादनचारु यस्या मीमांसया मांसलमूरुयुग्मम् // 81 // .. उद्देशपर्वण्यपि लक्षणेऽपि द्विघोदितैः षोडशभिः पदार्थैः / / प्रान्वीक्षिकी यद्दशनद्विमालीं ___ तां मुक्तिकामाकलितां प्रतीमः // 82 / / 25 . ' तर्का रदा. यद्वदनस्य ता वादेऽस्य शक्तिः क्व तथाऽन्यथा तैः /