________________ 764 ] | काव्यषटकं न्यवीविशत्तानथ राजसिंहान्सिहासनौघेषु विदर्भराजः / शृङ्गेषु यत्र त्रिदशैरिवैभिरशोभि कार्तस्वरभूधरस्य / / 67 / / विचिन्त्य नानाभुवनागतांस्ता नमर्त्यसंकीर्त्यचरित्रगोत्रान् / कथ्याः कथंकारममी सुताया मिति व्यषादि क्षितिपेन तेन // 68 / / श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः / तदाकुलोऽसौ कुलदैवतस्य स्मृति ततान क्षणमेकतानः / / 6 / / तञ्चिन्तनानन्तरमेव देवः सरस्वती सस्मितमाह स स्म / स्वयंवरे राजकगोत्रवृत्त वक्त्रीमिह त्वां करवाणि वाणि ! / / 7 / / कुलं च शीलं च बलं च यूनां जानासि नानाभुवनागतानाम् / एषामतस्त्व भव वावदूका मूकायितुं कः समयस्तवायम् // 71 / / जगत्त्रयीपण्डितमण्डितैषा सभा न भूता न च भाविनी च / राज्ञां गुणज्ञापनकैतवेन संख्यावतःश्रावय वाङ्मुखानि / / 72 / / इतीरिता तच्चरणात्परागं गीर्वाणचूडामणिमृष्ट शेषम् / 20 तस्य प्रसादेन सहाज्ञयासावादाय मूर्नादरिणी बभार / / 73 / / मध्येसभं सावततार बाला गन्धर्वविद्याधरकण्ठनाला / त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वतितहक्तरङ्गा // 74 / / आसीदथर्वा त्रिवलित्रिवेदीमूलाद्विनिर्गत्य वितायमाना। नानाभिचारोचितमेचकश्री: श्रुतिर्यदीयोदररोमरेखा / / 7 / / 25 शिक्षव साक्षाचरितं यदीयं कल्पश्रियाकल्पविधिर्यदीयः /