________________ 760 ] [ काव्यषटकं ते तत्र भैम्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लेखितानि / निरीक्ष्य निन्युदिवसं निशां च तत्स्वप्नसंभोगकलाविलासैः // 35 / / सा विभ्रमं स्वप्नगतापि तस्यां निशि स्वलाभस्य ददे यदेभ्यः / तर्थिनां भूमिभुजां वदान्या सती सती पूरयति स्म कामम् // 36 / / वैदर्भदूतानुनयोपहूतैः शृङ्गारभङ्गीरनुभावद्भिः / स्वयंवरस्थानजनाश्रयस्तैदिने परत्रालमकारि वीरैः / / 37 / / भूषाभिरुच्चैरपि संस्कृते यं वीक्ष्याकृत प्राकृतबुद्धिमेव / प्रसूनबाणे विबुधाधिनाथस्तेनाथ साऽशोभि सभा नलेन / / 38 / / धृताङ्गरागे कलिताशोभा तस्मिन्सभा चुम्बति राजचन्द्रे / गता बताक्ष्णोविषयं विहाय क्व क्षत्रनक्षत्रकुलस्य कान्तिः / / 39 / / 15 द्राग्दृष्टयः क्षोरिणभुजाममुष्मिन्नाश्चर्यपर्युत्सुकिता निपेतुः / / अनन्तरं दन्तुरितभ्रवां तु नितान्तमोर्ध्याकलुषा गन्ताः / / 40 / / सुधांशुरेष प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् / दस्रस्तृतीयोऽयमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो निनिन्दुः // 41 // आद्यं विधोर्जन्म स एष भूमौ द्वैतं युवासौ रतिवल्लभस्य / नासत्ययोर्मू तितृतीयतायमिति स्तुतस्तैः कृतमत्सरैः सः / / 42 / / मायानलोदाहरणान्मिथस्तै रूचे समाः सन्त्यमुना कियन्तः / आत्मापकर्षे सति मत्सराणां द्विषः परस्पर्धनया समाधिः // 43 //