________________ (5) नैषधीयचरितम् :: दशमः सर्गः ] [761 // 45 // गुणेन केनापि जनेऽनवद्ये दोषान्तरोक्तिः खलु तत्खलत्वम् / रूपेण तत्संसददूषितस्य सुरैनरत्वं यददूषि तस्य // 44 / / नलानसत्यानवदत्स सत्यः कृतोपवेशान्सविधे सुवेषान् / नोभाविलाभूः किमु दर्पकश्च भवन्ति नासत्ययुतो भवन्तः / अमी तमोग्जगुरत्र मध्ये कस्यापि नोत्पत्तिरभूदिलायाम् / अदपंकाः स्मः सविधे स्थितास्ते नासत्यतां नात्र बिभर्ति कश्चित् // 46 / / तेभ्यः परान्नः परिकल्पयस्व श्रिया विदूरीकृतकामदेवान् / अस्मिन्समाजे बहुषु भ्रमन्ती भैमी किलास्मासु घटिष्यतेऽसौ // 47 / / असाम यन्नाम तवेह रूप स्वेनाधिगत्य श्रितमुग्धभावाः / तन्नो धिगाशापतितान्नरेन्द्र ! धिक्चेदमस्मद्विबुधत्वमस्तु सा वागवाज्ञायितमा नलेन तेषामनाशङ्कितवाक्छलेन / स्त्रीरत्नलाभोचितयत्नमग्न ... मेनं हि न स्म प्रतिभाति किंचित् / / 46 / / य स्पर्धया येन निजप्रतिष्ठां लिप्सुः स एवाह तदुन्नतत्वम् / 25 कः स्पधितुः स्वाभिहितस्वहाने: स्थानेऽवहेलां बहुलां न कुर्यात् // 50 / / // 48 //