________________ रघुवंशे अष्टमः सर्गः ] [ 57 अथ तेन दशाहतः परे गुणशेषामुपदिश्य भामिनीम् / ... विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः // 73 / / स विवेश पुरी तया विना क्षणदापायशशाङ्कदर्शनः / परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु // 74 / / 5 अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः / अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् / / 75 / / असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् / न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुपथश्च्युतम् / / 76 मयि तस्य सुवृत्त ! वर्तते लधुसंदेशपदा सरस्वती। 10 शृणु विश्रुतसत्त्वसार! तां हृदि चैनामुपधातुमर्हसि / / 77 / / पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च / स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति // 78 / / चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा / प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् / / 7 / / 15 स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् / अशपद्भव मानुषीति तां शमवेलाप्रलयोमिणा भुवि / / 80 / / भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे / इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् / / 81 / / ऋथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा / 20 उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् / / 2 / / तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता। वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः / / 83 / / उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया / मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् / / 84 // 25 रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते / परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् / / 8 / /