________________ 56 ] [काव्यषट्के (1) रघुवंशम् त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया / विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुक्षमाः // 60 / / मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ / अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् / / 61 / / 5 कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति / अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् / / 62 / / स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् / अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन,सुगात्रि शोच्यसे // 63 / / तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया। 10 असमाप्य विलासमेखलां किमिदं किंनरकण्ठि सुप्यते // 64 / / समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः / अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठरः // 65 / / धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुनिरुत्सवः / गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे // 66 / / गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वा वद किं न मे हृतम् / 67 / मदिराक्षि ! मदाननापितं मधु पीत्वा रसवत्कथं नु मे / अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् // 68 / / विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् / 20 अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः / / 6 / / विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति / अकरोत्पृथिवीरुहानपि उ तशाखारसबाष्पदूषितान् / / 70 / / अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् / विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनधसे // 71 / / 25 प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् / न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया / 72 /