________________ रघुवंशे अष्टमः सर्गः] [ 55 अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा। यदनेन तरुन पातितः क्षपिता तद्विटपाश्रिता लता / / 47 / / कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि / कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे / / 48 / / ध्रुवमस्मि शठः शुचिस्मिते ! विदितः कैतववत्सलस्तव / परलोकमसंनिवृत्तये यदनापृच्छय गतासि मामितः / / 46 / / दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना। सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् / / 50 / / सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते / अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् / 51 / मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् / ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिंबन्धना रतिः / / 52 / / कुसुमोत्खचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान् / करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः // 53 / / 15 तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे। ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः / / 54 / / इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् / निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् / / 55 / / शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्त्रिणम् / इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः / / 56 / / नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमपितम् / तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् / / 57 // इयमप्रतिबोधशायिनी रशना त्वां प्रथमा रहःसखी / गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते // 58 / / 25 कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् / पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः / / 56 / /