________________ 722 ] [ काव्यषटकं उड्डीय युक्त पतिताः स्रवन्ती वेशन्तपूरं परितः प्लवन्ते // 35 / / भवत्पदाङ्गुष्ठमपि श्रिता श्रीध्रुवं न लब्धा कुसुमायुधेन / रतीशजेतुः खलु चिह्नमस्मिन्नर्धेन्दुरास्ते नखवेषधारी / / 36 / / राजा द्विजानामनुमासभिन्नः पूर्णां तनूकृत्य त तपोभिः / कुहूषु दृश्येतरतां किमेत्य सायुज्यमाप्नोति भवन्मुखस्य / / 37 / / कृत्वा दृशौ ते बहुवर्णचित्रे किं कृष्णसारस्य तयोगस्य / अदूरजाग्रद्विदरप्रणालीरेखामयच्छद्विधिरर्धचन्द्रम् // 38 / / मुग्धः स मोहात्सुभगान्न देहाद्ददद्भवद्भूरचनाय चापम् / भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदातदाभूत् // 39 / / मृगस्य नेत्रद्वितयं तवास्ये विधौ विधुत्वानुमितस्य दृश्यम् / तस्यैव चञ्चत्कचपाशवेषः पुच्छः स्फुरच्चामरगुच्छ एषः / 40 / आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी / 15 तवैव देहं श्रितया श्रियेति / नवस्तु वस्तु प्रतिभाति वादः // 41 / / त्वया जगत्युच्चितकान्तिसारे . यदिन्दुनाशीलि शिलोञ्छवृत्तिः / पारोपि तन्माणवकोऽपि मौलौ स यज्वराज्येऽपि महेश्वरेण // 42 / / आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् / त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि / / 43 / / मही कृतार्था यदि मानवोऽसि जित दिवा यद्यमरेषु कोऽपि / कुलं त्वयालंकृतमौरगं चेन्नाघोऽपि कस्योपरि नागलोकः / / 44 / / 25 सेयं न धत्तेऽनुपपत्तिमुच्च मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने / 20