________________ रघुवंशे अष्टमः सर्गः ] [ 51 प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाध्यजायासमेतम् / तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू न हि सति कुलधुर्ये सूर्यवंश्या गृहाय / / 71 / / 5 // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अजेनेन्दुमतीपाणिग्रहणो नाम सप्तमः सर्गः // 7 // -* // 8 // अष्टमः सर्गः।। अथ तस्य विवाहकौतुक ललितं बिभ्रत एव पार्थिवः / वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् / / 1 / / (वैतालीयं) दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् / तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया / / 2 / / अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् / विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव // 3 / / 15 स बभूव दुरासदः परैगुरुणाथर्वविदा कृतक्रियः / पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा / / 4 / / - रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः / स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि / / 5 / / अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव सङ्गतम् / 20 पदमृद्धमजेन पैतृकं विनयेनास्य नवौं च यौवनम् // 6 / / सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति / / अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव / / 7 //