________________ 50 ] [ काव्यषट्के (1) रघुवंशम् ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः / तेन स्वहस्ताजितमेकवीरः पिबन्यशो मूर्तमिवाबभासे / / 63 / / शङ्खस्वनाभिज्ञतया निवृत्ता . . स्तं सन्नशत्रु ददृशुः स्वयोधाः / 5 निमीलितानामिव पङ्कजानां, , मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् / / 64 / / * सशोणितैस्तेन शिलीमुखानिक्षेपिताः केतुषु पार्थिवानाम् / ___ यशो हतं संप्रति राघवेण . 10 . न, जीवितं वः कृपयेति वर्णाः // 65 / / स चापकोटीनिहितकबाहुः शिरस्त्रनिष्कर्षभिन्नमौलिः / ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे // 66 / / इतः परान कहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि / एवंविधेनाहंवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः // 67 / / . 15 तस्याः प्रतिद्वन्द्विभवाद्विषादा-. त्सद्यो, विमुक्त मुखमाबभासे / 'निःश्वासबाष्पापगमात्प्रपन्नः, . ...प्रसादमात्मीयमिवात्मदर्शः // 68 / / हृष्टापि सा- ह्रीविजिता न साक्षा . द्वाग्भिः सखीनां प्रियमभ्यनन्दत् / स्थलीनवाम्भःपृषताभिवृष्टा, मयूरकेका भिरिवाभ्रवृन्दम् / / 66 / / . इति शिरसि स वामं पादमाधाय राज्ञा . . मुदवहदनवद्यां तामवद्यादपेतः / :: रथतुरगरजोभिस्तस्य रूक्षालकाग्रा. 25 . समरविजयलक्ष्मी: सैव. मूर्ता बभूव / / 70 // .. ... .... .. ( मालिनी )