________________ रघुवंशे सप्तमः सर्ग ] [ 46 उपान्तयोनिष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि / केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार / / 50 / / कश्चिद्द्विषत्खड्गहतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य / वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श / 51 / 5 अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् / व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ / 52 / परस्परेण क्षतयोः प्रहोंरुत्क्रान्तवाय्वोः समकालमेव / अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरः प्रार्थितयोविवादः / 53 व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् / 10 पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी / / 54 / / परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव / घूमो निव]त समीरणेन यतस्तु कक्षस्तत एव वह्निः / / 5 / / रथी निषङ्गी कवची धनुष्मान्तप्तः स राजन्यकमेकवीरः / निवारयामास महावराहः कल्ण्क्षयोद्वत्तमिवार्णवाग्भः / 56 / 15 स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ / आकर्णकृष्टा सकृदस्य योद्धमौर्वीव बाणान्सुषुवे रिपुघ्नान् 57 स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भ्र कुटीर्वद्भिः / तस्तार गां भल्लनिकृत्तकण्ठैहुंकारगर्भंद्विषतां शिरोभिः / 58 / सर्वैर्बलाङ्गैद्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च / 20 सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह युधि सर्व एव / 56 / . सोऽस्त्रव्रजैश्छन्नरथैः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः / नीहारमग्नो दिनपूर्वभागः किचित्प्रकाशेन विवस्वतेव // 60 / / प्रियंवदात्प्राप्तमसौ कुमारः प्रायुक्त राजस्वधिराजसूनुः / गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः 61 225 ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् / / तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् / 62 /