________________ 688 ] - [ काव्यषट्कं नपो निपीय क्षणमोक्षणाभ्यां - भृशं निशश्वास सुरैः क्षताशः // 5 // स्विद्यत्प्रमोदाश्रुलवेन वाम रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः / अन्यत्पुनः कम्प्रमपि स्फुरत्त्वा __ तस्याः पुरः प्राप नवोपभोगम् // 6 / / रथादसौ सारथिना सनाथा द्राजावतीर्याथ पुरं विवेश / निर्गत्य बिम्बादिव भानवीया . सौधाकरं मण्डलमंशुसङ्घः // 7 / / चित्रं तदा कुण्डिनवेशिनः सा नलस्य मूतिर्ववृते न दृश्या। बभूव तच्चित्रतरं तथापि विश्वकदृश्यैव यदस्य मूतिः / / 8 / / जनैर्विदग्धर्भवनैश्च मुग्धैः / पदे पदे विस्मयकल्पवल्लीम् / तां गाहमानास्य चिरं नलस्य दृष्टिर्ययौ राजकुलातिथित्वम् हेलां दधौ रक्षिजनेऽस्त्रसज्जे लीनश्चरामीति हृदा ललज्जे / द्रक्ष्यामि भैमीमिति संतुतोष दूतं विचिन्त्य स्वमसौ शुशोच // 10 // अथोपकार्याममरेन्द्र कार्या कक्षासु रक्षाधिकृतैरदृष्टः / भैमी दिक्षुर्बहु दिक्षु चक्षु दिशन्नसौ तामविशद्विशङ्कः // 11 / / 25 अयं क इत्यन्यनिवारकाणां गिरा विभुभरि विभुज्य कण्ठम् / // 9 //