________________ (5) नैषधीयचरितम् :: षष्ठः सर्गः ) [ 687 एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने साहस्र रपि पङ्गुर ज्रिभिरभिव्यक्तीभवन्भानुमान् / / 136 / / इत्याकर्ण्य क्षितोशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार / 5 अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे भूयादन्तधिसिद्धेरनुविहितभवञ्चित्तता यत्र तत्र / / 137 / / श्रीहर्ष कविराज राजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तस्य श्री विजय प्रशस्तिरचनातातस्य नव्ये महा१० काव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः / / 138 / / / / इति महाकवि श्रीहर्षविरचित्त नैषधीयप्रकाशे पञ्चमः सर्गः समाप्तः / / 5 / / // 6 // षष्ठः सर्गः॥ दूत्याय दैत्यारिपतेः प्रवृत्तो द्विषां निषेद्धा निषधप्रधानम् / 15 स भीमभूमीपतिराजधानी लक्षीचकाराथ रथस्यदस्य / / 1 / / भैम्या समं नाजगणद्वियोगं स दूतधर्म स्थिरघीरधीशः / पयोधिपाने मुनिरन्तरायं दुर्वारमप्यौर्वमिवौर्वशेयः // 2 / / नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवस्ते / तदध्ववीक्षार्थमिवानिमेषा देशस्य तस्याभरणीबभूवुः / / 3 / / तां कुण्डिनाख्यापदमात्रगुप्तामिन्द्रस्य भूमेरमरावतीं सः / मनोरथः सिद्धिमिव क्षणेन रथस्तदीयः पुरमाससाद // 4 // भैमीपदस्पर्शकृतार्थरथ्या सेयं पुरीत्युत्कलिकाकुलस्ताम् / 20