SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ (5) नैषधीयचरितम् :: पञ्चमः सर्गः ] [ 675 शैशवव्ययदिनावधि तस्या यौवनोदयिनि राजसमाजे / आदरादहरहः कुसुमेषोरुल्ललास मृगयाभिनिवेशः // 33 // इत्यमी वसुमतीकमितारः सादरास्त्वदतिथोभवितुं न / / भीमभूसुरभुवोरभिलाषे दूरमन्तरमहो नृपतीनाम् // 34 / / 5 तेन जाग्रदधृतिदिवमागां संख्यसौख्यमनुसतु मनु त्वाम् / यन्मृधं क्षितिभृतां न विलोके तन्निमग्नमनसां भुवि लोके / / 3 / / वेद यद्यपि न कोऽपि भवन्तं हन्त हन्त्रकरुणं विरुणद्धि / पृच्छयसे तदपि येन विवेकप्रोञ्छनाय विषये रससेकः // 36 / / एवमुक्तवति देवऋषीन्द्रे द्रागभेदि मघवाननमुद्रा / 10 उत्तरोत्तरशुभोहि विभूनां कोऽपि मञ्जुलतमः क्रमवादः / / 37 / / कानुजे मम निजे दनुजारी ___ जाग्रति स्वशरणे रणचर्चा / यद्भुजाङ्कमुधाय जयाङ्क शर्मणा स्वपिमि वीतविशङ्कः // 38 / / 15 विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्वमुदीये / _ विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदनि स निनाय / / 3 / / ईदृशानि मुनये विनयाब्धि स्तस्थिवान् स वचनान्युपहृत्य / प्रांशुनिःश्वसितपृष्ठचरी वाङ्नारदस्य निरियाय निरोजाः // 40 // स्वारसातलभवाहवशङ्की निर्वृणोमि न वसन्वसुमत्याम् / द्यां गतस्य हृदि मे दुरुदर्कः क्षमातलद्वयभटाजिवितर्कः / / 41 / / वीक्षितस्त्वमसि मामथ गन्तुं तन्मनुष्यजगतेऽनुमनुष्व / किं भुवः परिवृढा न विवोढुं तत्र तामुपगता विवदन्ते / / 42 / / 25 इत्युदोर्य स ययौ मुनिरुवी स्वर्पति प्रतिनिवर्त्य बलेन / वारितोऽप्यनुजगाम सयत्नं तं कियन्त्यपि पदान्यपराणि / 43 /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy