________________ 674 ] [ काव्यषट्कं प्राः स्वभावमधुरैरनुभाव स्तावकरतितरां तरलाः स्मः / द्यां.प्रशाधि गलितावधिकालं . साधु साधु विजयस्व बिडोज: ! // 24 / / 5 संख्यविक्षततनुस्रवदस्रक्षालिताखिलनिजाघलघूनाम् / यत्त्विहानुपगमः शणु राज्ञां तज्जगद्युवमुदं तमुदन्तम् / / 25 / / सा भुवः किमपि रत्नमनघ भूषणं जयति तत्र कुमारो। भीमभूपतनया दमयन्ती नाम या मदनशस्त्रम मोघम् / / 26 / / संप्रति प्रतिमुहूर्तमपूर्वा / 10 कापि यौवनजवेन भवन्ती। आशिखं सुकृतसारभृते सा क्वापि यूनि भजते किल भावम् / / 27 / / कथ्यते न कतमः स इति त्वं / ___ मां विवक्षुरसि किं चलदोष्ठः / अर्धवर्त्मनि रुणसि न पृच्छां निर्गमेण न परिश्रमयैनाम् // 28 / / यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति यस्मात् / . बालया निजमनःपरमाणौ ह्रीदरीशयहरीकृतमेनम् / / 26 / / सा शरस्य कुसुमस्य शरव्यं सूचिता विरहवाचिभिरङ्गैः / 20 तातचित्तमपि धातुरघत्त स्वस्वयंवरमहाय सहायम् / / 30 / / मन्मथाय यदथादित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् / तेन तत्परवशाः पृथिवीशाः संगरं गरमिवाकलयन्ति / / 31 / / येषु येषु सरसा दमयन्ती भूषणेषु यदि वापि गुणेषु / तत्र तत्र कलया पि विशेषो यः स हि क्षितिभृतां पुरुषार्थः / / 32 / /