________________ (5) नैषधीयचरितम् :: चतुर्थ सर्गः ] / / 54 / / अपि गृहाण वधूवधपौरुषं हरिणलाञ्छन ! मुञ्च कदर्थनाम् / / 53 / / निशि शशिन् ! भज कैतवभानुता मसति भास्वति तापय पाप ! माम् / प्रहमहन्यवलोकयितास्मि ते पुनरहर्पतिनिह नुतदर्पताम् शशकलङ्क ! भयंकर ! मादृशां ज्वलसि यनिशि भूतपति श्रितः / तदमृतस्य तवेदृशभूतताद्भुतकरी परमूर्धविधूननी // 55 / / श्रवणपूरतमालदलाकुरं शशिकुरङ्गमुखे सखि ! निक्षिप / किमपि तुन्दिलितः स्थगयत्यमुं . सपदि तेन तदुच्छ्वसिमि क्षणम् / / 56 / / असमये मतिरुन्मिषति ध्रुवं .. करगतैव गता यदियं कुहूः। पुनरुपैति निरुध्य निवास्यते सखि ! मुखं न विधोः पुनरीक्ष्यते / / 57 / / अयि ! ममैष चकोरशिशुर्मुने व्रजति सिन्धुपिबस्य न शिष्यताम् / प्रशितुमब्धिमधीतवतोऽस्य च . शशिकराः पिबतः कति शीकराः / / 58 / / कुरु करे गुरुमेकमयोधनं . बहिरतो मुकुरं च कुरुष्व मे / .. 25 . विशति तत्र यदैव विधुस्तदा सखि ! सुखादहितं जहि तं द्रुतम् / / 56 / /