________________ (5) नैषधीयचरितम् :: तृतीय सर्गः ] [641 हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् / ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे / / 4 / / तामिङ्गितैरप्यनुमाय मायामयं न भैम्या वियदुत्पपात / तत्पाणिमात्मोपरिपातुकं तु मोघं वितेने प्लुतिलाघवेन / / 5 / / 5 व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः / परस्परामर्पितहस्ततालं तत्कालमालीभिरहस्यतालम् / / 6 / / उच्चाटनीयः करतालिकानां दानादिदानी भवतीभिरेषः / यान्वेति मां द्रुह्यति मह्यमेव सात्रेत्युपालम्भि तयालिवर्गः / 7 / धृताल्पकोपा हसिते सखोनां छायेव भास्वन्तमभिप्रयातुः / 10 श्यामाथ हंसस्य करानवाप्तेर्मन्दाक्षलक्ष्या लगति स्म पश्चात् / / शस्ता न हंसाभिमुखी पुनस्ते यात्रेति ताभिश्छलहस्यमाना। साह स्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः / / 6 / / हंसोऽप्यसो हसगतेः सुदत्याः पुरः पुमश्चारु चलन्वभासे / वैलक्ष्यहेतोगतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः / / 10 / / 15 पदे पदे भाविनि भाविनी त यथा करप्राप्यमवैति नूनम् / तथा सखेलं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी / / 11 / रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कलयांचकार / तदा श्रमाम्भःकणभूषिताङ्गी स कीरवन्मानुषवागवादीत् / 12 / अये ! कियद्यावदुषि दूरं ___ व्यर्थं परिश्राम्यसि वा किमित्थम् / उदेति ते भोरपि किं नु वाले ! विलोकयन्त्या न घना वनालीः / / 13 / / वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः / पालीव पश्य प्रतिषेधतीयं कपोतहुंकारगिरा वनाली / / 14 / / 25 धार्यः कथंकारमहं भवत्या विद्विहारी वसुधैकगत्या / अहो! शिशत्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन / 15 //