________________ 642 ] [ काव्यषट्कं सहस्रपत्रासनपत्रहंसवंशस्य पत्राणि पतत्रिणः स्मः / / अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि / / 16 / / स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजो भजामः / अन्नानुरूपां तनुरूपऋद्धि कार्य निदानाद्धि गुणानधीते // 17 / / 5 घातुनियोगादिह नैषधीयं लीलासरः सेवितुमागतेषु / हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः / / 18 / / विधेः कदाचिभ्रमणीविलासे ____ श्रमातुरेभ्यः स्वमहत्तरेभ्यः / / स्कन्धस्य विश्रान्तिमदां तदादि श्राम्यामि नाविश्रमविश्वगोऽपि // 19 / / वन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषःस्यात् / एकं विना माशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य / / 20 / / इष्टेन पूर्तेन नलस्य वश्याः स्वर्भोगमत्रापि सृजन्त्यमाः / महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति / / 21 / / 15 सुवर्णशैलादवतीय तूर्णं स्वर्वाहिनीवारिकणावकीर्णैः / / तं वीजयामः स्मरकेलिकाले पक्षपं चामरबद्धसख्यैः / / 22 / / क्रियेत चेत्साधुविभक्तिचिन्ता ___ व्यक्तिस्तदा सा प्रथमाभिधेया। या स्वौजसां साधयितुं विलास स्तावत्क्षमानामपदं बहु स्यात् // 23 / / राजा स यज्वा विवुधवजत्रा कृत्वाध्वराज्योपमयैव राज्यम् / भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः पूर्व त्वहो शेषमशेषमन्त्यम् 24 दारिद्रयदारिद्रविणोघवर्षेरमोघमेघव्रतमथिसार्थे / . संतुष्टमिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् // 25 // 25 अस्मत्किल श्रोतसुधां विधाय रम्भा चिरं भामतुलां नलस्य / तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धानलकूबरं सा // 26 / /