________________ नक عر 640 ] .. [ काव्यषट्कं अथ कनकपतत्रस्तत्र तां राजपुत्रीं ___ सदसि सदृशभासां विस्फुरन्तीं सखीनाम् / उडुपरिषदि मध्यस्थायिशीतांशुलेखा नुकरणपटलक्ष्मीमक्षिलक्षीचकार / / 107 / / भ्रमणरयविकीर्णस्वर्णभासा खगेन . क्वचन पतनयोग्यं देशमन्विष्यताधः / मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोध्वं मण्डलस्तेन तेने // 108 / / अनुभवति शचीत्थं सा घृताचीमुखाभि न सह सहचरीभिनन्दनानन्दमुच्चैः / इति मतिरुदयासीत् पक्षिणः प्रेक्ष्य भैमी विपिनभुवि सखीभिः सार्धमाबद्धकेलिम् / 109 / श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / द्वतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः / 110 / / / इति महाकविहर्षप्रणीते नैषधीयप्रकाशे द्वितीयः सर्गः समाप्तः / / 2 // // 3 // तृतीयः सर्गः॥ 20 आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसावतीर्य / निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः / / 1 / / आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार / द्रागन्यविन्यस्तदृशः स तस्याः संभ्रान्तमन्तःकरणं चकार / / 2 / / नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि / 25 प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् / / 3 / /