________________ (4) शिशुपालवधम् :: चतुर्दशः सर्गः ] / 536 प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः / दित्सया तदपि पार्थिवोऽथिनं ____ गुण्यगुण्य इति न व्यजीगणत् / / 47 / / 5 दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति / प्रार्थनार्थरहितं तदाऽभवद् दीयतामिति वचोऽतिसर्जने // 48 / / नानवाप्तवसुनाऽर्थकाम्यता नाचिकित्सितगदेन रोगिणा / इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः / / 4 / / स्वादयन रसमनेकसंस्कृत-प्राकृतैरकृतपात्रसङ्करैः / 10 भावशुद्धिसहित,दं जनो नाटकैरिव बभार भोजनैः / / 50 / / रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् / अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः // 51 / / एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः / यूपरूपकमनीनमद् भुजं भूश्चषालतुलितागुलीयकम् / / 52 / / इत्थमत्र विततक्रमे ऋतौ वीक्ष्य धर्ममथ धर्मजन्मना / अर्घदानमनु नोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः / 53 / आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु / यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् / 54 / स्नातकं गुरुमभीष्टमृत्विज संयुजा च सह मेदिनीपतिम् / 20 अर्धभाज इति कीर्तयन्ति षट ते च ते युगपदागता सदः / 55 / शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः / त्वन्मखं मुखभुवः स्वयम्भुवोः भूभुजश्च परलोकजिष्णवः / 56 / आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी / एक एव गुणवत्तमोऽथवा पूज्य इत्ययमपीष्यते विधिः // 57 / / * 25 अत्र चैष सकलेऽपि भाति मां प्रत्यशेषगुणबन्धुरर्हति / भूमिदेवनरदेवसङ्गमे पूर्व देवरिपुरर्हणां हारः // 5 //