________________ (4) शिशुपालवधम् :: त्रयोदशः सर्गः ] [531 - अधियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः / - न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि // 46 / / अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत / गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः // 47 / / अलसर्मदेन सुदृश: शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैःशनैः / अलघुप्रसारितविलोचनाञ्जलि द्रतपीतमाधवरसौघनिर्भरैः // 48 / / नवगन्धवारिविरजीकृताः पुरो घनधूपधूमकृतरेणुविभ्रमाः। प्रचुरोद्धतध्वजविलम्बिवाससः * पुरवीथयोऽथ हरिणातिपेतिरे // 46 / / उपनीय बिन्दुसरसो मयेन या ___ मणिदारु चारु .किल वार्षपर्वणम् / विदधेऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् / / 50 / / अधिरात्रि यत्र निपतनभोलिहा कलधौतधौतशिलवेश्मनां रुचौ। पुनरप्यवापदिव दुग्धवारिधिक्षण . गर्भवासमनिदाघदीधितिः // 51 / / 25. लयनेषु लोहितकनिमिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः। // 46 //