________________ 530 ] .. [ काव्यषट्कं मदनेन वीतभयमित्यधिष्ठिताः . क्षणमीक्षते स्म स पुरोविलासिनी: / / 36 / / विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः . ___स पुरस्त्रियैकतमयैकया दृशा // 40 / / अधिकोन्नमद्धनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना / अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् / / 41 / / परिपाटलाब्जदलचारुणासकृच्च लिताङ्गुलीकिसलयेन , पाणिना / सशिरः प्रकम्पमपरा रिपुं मधो रनुदीर्णवर्णनिभृतार्थमाह्वयत // 42 / / नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना / स्फुरदगुलीविवरनिःसृतोल्लस द्दशनप्रभाकुरमजृम्भतापरा // 43 / / वलयापितासितमहोपलप्रभा बहुलीकृतप्रतनुरोमराजिना। हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे // 44 / / निजसौरभभ्रमितभृङ्गपक्षतिव्य जनानिलक्षयितधर्मवारिणा / . अभिशौरि काचिदनिमेषदृष्टिना . . पुरदेवतेव वपुषा व्यभाव्यत 25 // 45 //