________________ (4) शिशुपालवधम् :: दशमः सर्गः ] [ 466 // 78 // सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि। हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः // 75 / / 5 उद्धतैनिभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः / श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव / / 76 / / ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु / क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्त्वम् / 77 / प्राप्यते स्म गतचित्रकचित्र१०. श्चित्रमाद्रनखलक्ष्म कपोलैः / दध्रिरेऽथ रभसच्युतपुष्षाः स्वेदबिन्दुकुसुमान्यलकान्ताः यद्यदेव रुरुचे रुचिरेभ्य सुभ्रुवो रहसि तत्तदकुर्वन् / प्रानुकूलिकतया हि नराणा " माक्षिपन्ति हृदयानि तरुण्यः // 7 // प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य / शश्रमः श्रमजलार्द्रललाट - श्लिष्टकेशमसितायतकेश्य: संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव / भूय एव समगस्त रतान्ते ह्रीर्वधूभिरसहा विरहस्य // 81 / / प्रेक्षणीयकमिव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः / सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः / / 82 / / अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितकतरोरु / क्षौममाकुलकरा विचकर्ष कान्तपल्लवमभीष्टतमेन // 83 // // 80 //