________________ 462 ] [ काव्यषटकं वारुणीमदविशङ्कमथाविश्चक्षषो__.. ऽभवदसाविव रागः // 16 // श्रागतानगणितप्रतियातान् / वल्लभानभिसिसारयिषूणाम् / प्रापि चेतसि सविप्रतिसारे सुध्रुवामवसरः / सरकेण | // 20 // मा पुनस्तमभिसीसरमाग स्कारिणं मदविमोहितचित्ता / योषिदित्यभिललाष न हाला - दुस्त्यजः खलु सुखादपि मानः // 21 / / ह्रीविमोहमहरद्दयिताना ___ मन्तिकं रतिसुखाय निनाय / सप्रसादमिव सेवितमासीत् / सद्य एव फलदं मधु तासाम् // 22 // दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन / सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादिः // 23 / / लब्धसौरभगुणो मदिराणा ___ मङ्गनास्य चषकस्य च गन्धः / मोदितालिरितरेतरयोगाद न्यतामभजतातिशयं नु // 24 // मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् / लेभिरे सपदि भावयतान्तर् योषितः प्रणयिनेव मदेन // 25 //