________________ (4) शिशुपालवधम् :: दशमः सर्गः / [ 463 ..पानघौतनवयावक रागं सुभ्रुवो निभृतचुम्बनदक्षाः / प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररजुः // 26 / / अपितं रसितवत्यपि नाम ग्राहमन्ययुवतेर्दयितेन / उज्झति स्म मदमप्यपिबन्ती | वीक्ष्य मद्यमितरा तु ममाद // 27 / / अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या / पीतभूरिसुरयापि न मेदे निर्वृतिहि मनसो मदहेतु: // 28 // कोपक्त्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा। कोपितं विरहखेदितचित्ता . कान्तमेवः कलयन्त्यनुनिन्ये // 26 / / कुर्वता मुकुलिताक्षियुगाना मङ्गसादमवसादितवाचाम् / ईय॑येव हरता ह्रियमासां 20 तद्गुणः स्वयमकारि मदेन // 30 // गण्डभित्तिषु पुरा सदृशीषु व्याजि नाञ्चितदृशां प्रतिमेन्दुः / पानपाटलितकान्तिषू पश्चा . लोध्रचूर्णतिलकाकृतिरासीत् // 31 // .. 25 . उद्धतरिव परस्परसङ्गा दीरितान्युभयत: कुचकुम्भैः /