________________ 460 ] [ काव्यषट्क // 10 // दशमः सर्गः॥ (स्वागतावृत्तम् ) सज्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि / आययुः सुघटितानि सुराया: पात्रतां प्रियतमावदनानि / / 1 / / सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन / ते मुहूर्तमथ मूर्तमपीप्यन् प्रेम मानमवधूय वधूः स्वाः / / 2 / / क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ / स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः / / 3 / / कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितु समशेत / 10 फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडज्रिः / / 4 / / बिम्बितं भृतपरिस्र ति जानन् भाजने जलजमित्यबलायाः / घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः // 5 // दत्तमिष्टतमया मधु पत्युर्बाढ मपि पिबतो रसवत्ताम् / . यत्सुवर्णमुकुटांशुभिरासी ___ च्चेतनाविरहितैरपि पीतम् // 6 // स्वादनेन सुतनोरविचारा दोष्ठतः समचरिष्ट रसोऽत्र / अन्यमन्यदिव यन्मधु यूनः . स्वादमिष्टमतनिष्ट तदेव // 7 // बिभ्रती मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते। आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः // 8 // // 7 //