________________ (4) शिशुपालवधम् :: नवमः सर्गः ] [ 486 य // 84 // अंपयाति सरोषया मिरस्ते : कृतकं कामिनि चुक्षुवे मृगाक्ष्या। कलयन्नपि सव्यथोऽवतस्थे ऽशकुनेन स्खलितः किलेतरोऽपि // 83 / / आलोक्य प्रियतममंशुके विनीवी __ यत्तस्थे नमितमुखेन्दु मानवत्या / तन्नूनं पदमवलोकयाम्बभूवे मानस्य द्रुतमपयानमास्थितस्य // 84 / / सुदृश: सरसव्यलीकतप्तस्। तरसाश्लिष्टवतः सयौवनोष्मा / कथमप्यभवत्स्मरानलोष्णः स्तनभारो न नखपच: प्रियस्य // 85 / / दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् / बभी * मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न / / 86 / / इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः। / प्राचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीघवश्चक्रुरासाम् / / 87 / / (मन्दाक्रान्ता) // इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयङ्के प्रदोषवर्णनं नाम नवमः सर्गः / / 6 / /