________________ (4) शिशुपालवधम् :: अष्टमः सर्गः ] [ 475 / उत्तरे तरलतरङ्गरङ्गलीला निष्णातैरथ सरसः प्रियासमूहैः // 63 / / दिव्यानामपि कृतविस्मयां पुरस्ता दम्भस्तः स्फुरदरविन्दचारुहस्ताम् / उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्ती मस्मार्षीज्जलनिधिमन्थनस्य शौरिः // 64 / / श्लक्ष्णं यत्परिहितमेतयोः किलान्त र्धानार्थं तदुदकसेकसक्तमूरू: / नारीणां विमलतरौ समुल्लसन्त्या ___ भासाऽन्तदधतुरुरू * दुकूलमेव // 65 / / वासांसि न्यवसत यानि योषितस्ताः ___ शुभ्राभ्रद्युतिभिरहासि तैम देव / अत्याक्षुः स्नपनगलज्जलानि, यानि स्थूलाश्रुघ्र तिभिररोदि तैः शुचेव / / 66 / / आर्द्रत्वादतिशयिनीमुपेयिवद्भिः संसक्ति भृशमपि भूरिशोऽवधूतैः / अङ्गेभ्यः कथमपि वामलोचनानां विश्लेषो बत नवरक्तकैः प्रपेदे / / 67 / / प्रत्यंसं विलुलितमूर्धजा चिराय . स्नानार्द्र वपुरुदवापयत् किलैका। नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् // 68 / / सीमन्तं निजमनुबध्नती कराभ्या मालक्ष्यस्तनतटबाहुमूलभागा / भान्या मुहुरभिलष्यया निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः / / 66 / / 25