________________ 474 [ काव्यषट्कं 5 वक्षोभ्यो घनमनुलेपनं यदूना मुत्तं सानहरत वारि मूर्धजेभ्यः / नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घयः / / 57 / / यो बाह्यः स. खलु जलनिरासि .. रागो यश्चित्ते स तु तदवस्थ एव तेषाम् / धोराणां व्रजतिं हि सर्व एव नान्तः पातित्वादभिभवनीयतां परस्य / / 58 / / फेनानामुरसिरहेषु हारलीला . चैलश्रीर्जघनतलेषु शैवलानाम् / गण्डेषु स्फुटरचनाब्जपत्त्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् / / 56 // भ्रश्याद्भिर्जलमभि भूषणैर्वधूना मङ्गेभ्यो गुरुभिरमज्जि लज्जयेव / निर्माल्यरथ ननृतेऽवधीरिताना मप्युच्चैर्भवति लघीयसां हि धाष्टयं म् / / 60 / / आमृष्टास्तिलकरुचः सजो निरस्ता नीरक्तं वसनमपाकृतोऽङ्गरागः / कामः स्त्रीरनुशयवानिव स्वपक्ष . व्याघातादिति सुतरां चकार चारू: / / 61 / / शीताति बलवदुपेयुषेव नीरे रासेकाच्छिशिरसमीरकम्पितेन / रामाणामभिनवयौवनोष्म भाजोराश्लेषि स्तनतटयोर्नवांशुकेन / / 62 / / श्च्योतिद्भिःसमधिकमात्तभङ्ग ..: सङ्गाल्लावण्यं तनुमदिवाम्बु वाससोऽन्तैः / .