________________ 472 ] [ काव्यषट्कं उद्वोढुं कनकविभूषणान्यशक्तः / सध्रीचा वलयितपद्मनालसूत्रः / प्रारूढ प्रतिवनिताकटाक्षभारः साधोयो गुरूरभवद्भुजस्तरुण्या: // 44 / / आबद्धप्रचुरपराय॑किंकिणीको रामाणामनवरतोदगाहभाजाम्। नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् / / 45 / / पर्यच्छे सरसि हृतेऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः / सुश्रोण्या दलवसनेन वीचिहस्त __ न्यस्तेन द्रुतमकृताब्जिनी सखीत्वम् / / 46 / / नारीभिर्गुरुजघनस्थलाहताना मास्यश्रीविजितविकासिवारिजानाम् / लोलत्वादपहस्तां तदङ्गरागं सञ्जज्ञे स कलुष प्राशयो जलानाम् / / 47 / / सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम् / नेदीयो जितमिति लज्जयेव तासा मालोले पयसि महोत्पलं ममज्ज / / 48 / / प्रभ्रष्टैः सरभसमम्भसोऽवगाह ___ क्रीडाभिर्विदलितयूथिकापिशङ्गः / प्राकल्पैः सरसि हिरण्मयैर्वधना मौर्वाग्निधुतिशकलैरिव व्यराजि // 49 / / पास्माकी युवतिषामसौ तनोति च्छायेव श्रियमानपायिनी किमेभिः / 25