________________ (4) शिशुपालवधम् :: अष्टमः सर्गः ] [ 471 अम्भोभिर्मुहुरसिचद्वधरमर्षा दात्मीयं पृथुतरनेत्रयुग्ममुक्तैः // 37 / / कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्र यस्तोयैरसिचत वल्लभां विलासी। तैरेव प्रतियुवतेरकारि दूरात कालुष्यं शशधरदीधितिच्छटाच्छैः / / 38 / / रागान्धीकृतनयनेन नामधेय व्यत्यासादभिमुखमीरितः प्रियेण / मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः / / 36 / / प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविद्युषो गृहीत्वा / उद्धृताः कठिनकुचस्थलाभिघाता दासन्नां भृशमपराङ्गनामधाक्षुः // 40 / / संक्रान्तं प्रियतमवक्षसोऽङ्गरागं साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः / / तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्याश्चित्स्फुटनखलक्ष्मणः सपत्न्या / / 41 / / हुतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः / अन्तधि द्रुतमिव कर्तु मश्रुवर्षे मानं गमयितुमीषिरे पयांसि // 42 // सिक्तायाः क्षणमभिषिच्य पूर्व . मन्यामन्यस्याः प्रणयवता बताबलायाः / * 25 / कालिम्ना समधित. मन्युरेव वक्त्रं प्रापापोर्गलदपशब्दमञ्जनाम्भः // 43 / / // 40 //