________________ 22 ] काव्यषट्कम् यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनकांशतया दुरासदः / तवैव संदेशहराद्विशांपतिः शृणोति लोकेश तथा विधीयताम् / 66 तथेति कामं प्रतिशुश्रुवान्रघो यथागतं मातलिसारथिर्ययौ / 5 नृपस्य नातिप्रमनाः सदोगृहं, सुदक्षिणासूनुरपि न्यवर्तत / / 67 / / तमभ्यनन्दप्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः / परामृशन्हर्षजडेन पाणिना तदीयमग कुलिशवणाङ्कितम् / 68 / इति क्षितीशो नवतिं नवाधिकां महाऋतूनां महनीयशासनः / समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव / / 6 / / अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे, नृपतिककुदं दत्त्वा यूने सितातपवारणम् / मुनिवनतरुच्छायां देव्या तया सह शिश्रिये, गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् / / 70 / / (हरिणी) // 4 // अथ चतुर्थः सर्गः // स राज्यं गुरुणा दत्तं प्रतिपद्याधिक बभौ / दिनान्ते निहितं तेज: सवित्रेव हुताशनः // 1 // दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् / पूर्व प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः // 2 / / पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः / नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजा: / / 3 / / सममेव समाकान्तं द्वयं द्विरदगामिना / तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् // 4 / / छायामण्डललक्ष्येण तमदृश्या किल स्वयम् / 25 पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् // 5 / /