________________ रघुवंशे चतुर्थः सर्गः [ 23 परिकल्पितसांनिध्या काले काले च बन्दिषु / स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती / / 6 / / मनुप्रभृतिभिमन्यिभुक्ता यद्यपि राजभिः / तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा // 7 // स हि सर्वस्य लोकस्य युक्तदण्डतया मनः / आददे नातिशीतोष्णो नभस्वा निव दक्षिणः // 8 // मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ / / " फलेन सहकारस्य पुष्पोद्गम इव प्रजाः / / 6 / / नयविद्भिर्नवे राज्ञि सदसञ्चोपदर्शितम् / 10 पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः // 10 / / पञ्चानामपि भूतानामुत्कर्ष पुपुषुर्गुणाः / नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् // 11 / / यथा प्रह्लादनाचन्द्रः प्रतापात्तपनो यथा / तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् / / 12 / / 15 कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने / चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदशिना / / 13 / / लब्धप्रशमनस्वस्थमथैनं समुपस्थिता / पार्थिवश्रीद्वतीयेकाजशरत्पङ्कजलक्षणा // 14 / / निर्वृष्टलघुभिर्मेधैर्मुक्तवर्मा सुदुःसहः / 20 प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः / / 15 / / वार्षिकं संजहारेन्द्रो धनुज॑त्रं राघुर्दधौ / प्रजार्थसाधने तौ हि पर्यायोद्यतकामुकौ // 16 / / पुण्डरीकातपत्रस्तं विकसत्काशचामरः / ऋतुविडम्बयामास न पुनः प्राप तच्छियम् // 17 / / 25 * प्रसादसुमुखे तस्मिश्चन्द्रे च विशदप्रभे / तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः // 18 / /