________________ 376 ] [ काव्यषट्कं लघुप्रयत्नं निगृहीतवीर्य. स्त्रिमार्गगावेग इवेश्वरेण / / 5 / / संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु / जयं यथार्थेषु शरेषु पार्थः शब्देष भावार्थमिवाशशंसे / / 6 / / भूयः समाधान विवृद्धतेजा नैवं पूरा युद्धमिति व्यथावान् / स निर्ववामास्रममर्षनुन्न विषं महानाग इवेक्षणाभ्याम् / / 7 / / तस्याहवायासविलोल मौले: संरम्भताम्रायतलोचनस्य / निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः / / 8 / / कोघान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः / घनोपरुद्धः प्रभवाय वृष्टे रू|शुराजीरिव तिग्मरश्मिः / / 6 / / स प्रध्वनय्याम्बुदनादि चापं - हस्तेन दिङ्नाग इवाद्रिशृङ्गम् / बलानि शंभोरिषभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः / / 10 / / सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते / अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये // 11 / / 15 25