________________ [ काव्यषट्कं अभ्यायतः संततधूमधूनं व्यापि प्रभाजालमिवान्तकस्य / रजः प्रतूर्णाश्वरथाङ्गनुन्नं. तनोति न व्योमनि मातरिश्वा / / 6 / / भरेगुना रासभधूसरेण * तिरोहिते वर्त्मनि लोचनानाम् / नास्त्यत्र तेजस्विभिरुत्सुकाना ___मह्नि प्रदोषः सुरसुन्दरीणाम् / / 7 / / रथाङ्गसंक्रीडितमश्वहेषा / बृहन्ति मत्तद्विपबंहितानि / संघर्षयोगादिव मूच्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् / / 8 / / अस्मिन् यशः पौरुषलोलुपाना ___ मरातिभिः प्रत्युरसं क्षतानाम् / मूर्छान्तरायं मुहुरुच्छिनत्ति . . नासारशीतं करिशीकराम्भः // 6 / / असृङ्नदीनामुपचीयमान विदारयद्भिः पदवी ध्वजिन्याः / उच्छायमायान्ति न शोणितौघैः पङ्करिवाश्यानघनस्तटानि // 10 // . परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभक्षः पतन्ती / नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति // 11 / / निषादिसंनाहमणिप्रभौधे परीयमाणे करिशीकरण / 25