SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 344 ] [ काव्यषटकं विजिगीषुमिवानयप्रमादा ववसादंविशिखौ विनिन्यतुस्तम् / / 29 / / अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण / निपतन्तमिवोष्णरश्मि मुल् वलयीभूततरं धरां च मेने / / 30 / / स गतः क्षितिमुष्णशोणिताः खुरदंष्ट्राग्रनिपातदारिताश्मा। असुभिः क्षणमीक्षितेन्द्रसूनु विहितामर्षगुरुध्वनिनिरासे // 31 / / स्फुटपौरुषमापपात पार्थ ___ स्तमथ प्राज्यशरः शरं जिघृक्षुः / न तथा कृतवेदिनां करिष्यन् प्रियतामेति यथा कृतावदानः / / 32 / / उपकार इवासति प्रयुक्त: स्थितिमप्राप्य मृगे गतः प्रणाशम् / कृतशक्तिरधोमुखो गुरुत्वा जनितव्रीड इवात्मपौरुषेण / / 33 / / स समुद्धरता विचिन्त्य तेन ___ स्वरुचं कीतिमिवोत्तमां दधानः / अनुयुक्त इव स्ववार्तमुच्चैः परिरेभे नु भृशं विलोचनाभ्याम् / / 34 / / तत्र कामुकभृतं महाभुजः पश्यति स्म सहसा बनेचरम् / संनिकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः // 35 / / 25
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy