________________ (3) किराताजु नीयम् :: त्रयोदशः सर्गः ] [ 336 इति चालयनचलसानु वनगहनजानुमापतिः / प्राप मुदितहरिणीदशन क्षतवीरुधं वसतिमैन्द्रसूनवीम् // 52 / / स तमाससाद घननील ___ मभिमुखमुपस्थितं मुनेः। पोत्रनिकषणविभिन्नभुवं / * दनुजं दधानमथ सौकरं वपुः // 53 / / कच्छान्ते सुरसरितो निधाय __ सेनामन्वीतः स कतिपयैः किरातवर्यैः / प्रच्छन्नस्तरुगहनैः सगुल्मजालै लक्ष्मीवाननुपदमस्य संप्रतस्थे // 54 / / / / इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वादशः सर्गः / / 12 / / // 13 // त्रयोदशः सर्गः // वषुषां परमेण भूधराणा मथ संभाव्यपराक्रमं बिभेदे / मृगमाशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः // 1 // स्फुटबद्धसटोन्नतिः स दूरा दभिधावन्नवधीरितान्यकृत्यः / जयमिच्छति तस्य जातशङ्क मनसीमं मुहुराददे वितर्कम् // 2 // घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः /