________________ (3) किरातार्जुनीयम् :: प्रथमः सर्गः ] [ 253 निरत्ययं साम न दानवजितं न भूरि दानं विरहय्य सत्क्रियाम् / प्रवर्त्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया / / 12 / / वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः / गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् / / 13 / / विधाय रक्षान्परितः परेतरान१० शङ्किताकारमुपैति शङ्कितः / क्रियाऽपवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः / / 14 / / अनारतं तेन पदेषु लम्भिता .. विभज्य सम्यग्विनियोगसत्क्रियाः / फलन्त्युपायाः परिबृहिताय तीरुपेत्य संघर्षमिवार्थसम्पदः / / 15 / / अनेक राजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम् / नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः / 16 / सुखेन लभ्या दधतः कृषीवलै रकृष्टपच्या इव सस्यसंपदः / वितन्वति क्षेममदेवमातृका.. श्चिराय तस्मिन्कुरवश्चकासति / / 17 / / उदारकीर्तेरुदयं दयावतः ___ प्रशान्तवाधं दिशतोऽभिरक्षया / स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी / / 18 / /