________________ (2) कुमारसंभवं :: दशमः सर्गः ] [ 203 अनतिक्रमणीयात्ते शासनात्सुरनायक / पारावतं वपुः प्राप्य वेपमानोऽतिसाध्वसात् / / 6 / / अभिगौरि रतासक्तं जगामाहं महेश्वरम् / कालस्येव स्मरारातेः स्वं रूपमहमासदम् // 7 // 5 दृट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय जम्भभित् / ज्वलद्भालानले होतु कोपनो माममन्यत / / 8 / / वचोभिर्मधुरैः साथै विनम्रण मया स्तुतः / प्रीतिमानभवद्देवः स्तोत्रं कस्य न तुष्टये / / 9 / / शरण्यः सकलत्राता मामत्रायत शंकरः / क्रोधाग्नेज्वलतो ग्रासात्त्रासतो दुनिवारतः // 10 // परिहत्य परीरम्भरभसं दुहितुगिरेः / कामकेलिरसोत्सेकाद्वीडया विरराम स: / / 11 / / रङ्गभङ्गच्युतं रेतस्तदामोघं सुदुर्वहम् / त्रिजगद्दाहक सद्यो मद्विग्रहमधि न्यधात् / / 12 / / 15 विषह्य ण तेनाहं तेजसा दहनात्मना / निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः / / 13 / / रौद्रेण दह्यमानस्य महसातिमहीयसा / मम प्राणपरित्राणप्रगुणो भव वासव / / 14 / / इति श्रुत्वा वचो वह्नः परितापोपशान्तये / हेतु विचिन्तयामास मनसा विबुधेश्वरः / / 15 / / तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् / किंचित्कृपीटयोनि तं दिवस्पतिरभाषत // 16 // प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् / देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः / / 17 / / 25 त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः / भुजन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् // 18 //