________________ 202 ] [ काव्यषट्क कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यनत्यत् / प्रीतेन तेन प्रभुणा नियुक्ता काली कलत्रस्य मुदे प्रियस्य / 46 / भयंकरौ तौ विकटं नदन्तौ विलोक्य बाला भयविह्वलाङ्गी। सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग / 50 / 5 उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः / प्रपद्य सद्यः पुलकोपगूढः स्मरेण रूढप्रमदो ममाद / / 51 / / इति गिरिनुजाविलासलीला विविधविभङ्गिभिरेष तोषितः सन् / अमृतकरशिरोमणिगिरीन्द्रे . कृतवसतिर्वशिभिर्गणैर्ननन्द / 52 / (पुष्पिताग्रा) // इति श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कैलासगमनो नाम नवमः सर्गः / / 6 / / // 10 // दशमः सर्गः // आससाद सुनासीरं सदसि त्रिदशैः सह / 15 एष त्रयम्बकं तीव्र वहन्वह्निमहन्महः / / 1 / / सहस्रण दृशामीशः कुत्सिताङ्ग च सादरम् / दुर्दर्शनं ददर्शाग्नि धूम्रधूमितमण्डलम् // 2 // दृष्ट्वा तथाविधं वह्निमिन्द्रः क्षुब्धेन चेतसा / व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेषिरोषजम् // 3 // स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम् / उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् / / 4 / / हव्यवाह त्वयासादि दुर्दशेयं दशा कुतः / इति पृष्ट : सुरेन्द्रेण स निःश्वस्य वचोऽवदत् // 5 // 20