________________ 204 ] [ काव्यषट्कं हवींषि मन्त्रपूतानि हुताश त्वयि जुह्वतः / तपस्विनस्तपःसिद्धि यान्ति त्वं तपसां प्रभुः / / 15 / / निधत्से हुतमर्काय स पर्जन्योऽभिवर्षति / / ततोऽन्नानि प्रजास्तेभ्यस्तेनासि जगतः पिता / / 20 / / अन्तश्च रोऽसि भूतानां तानि त्वत्तो भवन्ति च / / ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च / / 21 // जगतः सकलस्यास्य' त्वमेकोऽस्युपकारकृत् / कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते / / 22 / / अमीषां सुरसंघानां त्वमेकोऽर्थसमर्थने / विपत्तिरपि संश्लाघ्योपकारवतिनोऽनल // 23 // देवी भागीरथी पूर्व भक्त्यास्माभिः प्रतोषिता। निमज्जतस्तवोदीर्ण तापं निर्वापयिष्यति // 24 / / गङ्गां तद्गच्छ मा कार्षीविलंम्बं हव्यवाहन / कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता / / 25 / / 15 शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा / त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति / / 26 // इत्युदीर्य सुनासीरो विरराम स चानलः / तद्विसृष्टस्तमापृच्छय प्रतस्थे स्वधु नीमभि / / 27 / / हिरण्यरेतसा तेन देवी स्वर्गतरङ्गिणी / तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी / / 28 / / स्वर्गारोहणनिःश्रेणिर्मोक्षमार्गाधिदेवता / उदारदुरितोद्गारहारिणी दुर्गतारिणी // 26 / / महेश्वरजटाजूटवासिनी पापनाशिनी / सरागान्वयनिर्वाणकारिणो धर्मधारिणी / / 30 / / 25 विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता / त्रिभिः स्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् / / 31 / /